B 380-11 Janmāṣṭamīvratavidhi

Manuscript culture infobox

Filmed in: B 380/11
Title: Śūdraśrāddhavidhi
Dimensions: 20.5 x 7.1 cm x 17 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 744
Acc No.: NAK 8/944
Remarks:


Reel No. B 380-11

Inventory No. 72214

Title Janmāṣṭamīvratavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 20.5 x 7.1 cm

Binding Hole(s)

Folios 17

Lines per Folio 8

Foliation none

Scribe

Date of Copying ?

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/944

Manuscript Features

Excerpts

Beginning

❖ oṁ namo bhagavate vāsudevāya ||


atha janmāṣṭamīvratavidhi[r] liṣete(!) ||


tata(!) | snāna(!) || vedārccanayāya || tatvājāmityādi || dhūpa(!) || dīpa(!) || jāpastotrapaṭhet || atra


gaṃdhādi || || tato vratī dharmmadanake || adyādi || sūryyārgha(!) || nyāsa(!) || oṁ govindāya astrāya


namaḥ || evaṃ hṛdaya(!) śira(!) śikhā kavaca(!) netra(!) astrātaṃ || arghapātrapūjā || ātmapūjā || tikaṃ


nidhāya || puṣpaṃ ca || || tato dvālapūjā || (exp. 3t1–6)


End

tato gavārccanaṃ || kapilādigomātṛkebhya idam āsanaṃ namaḥ || brahmāṇyādimātṛkābhya idam


āsanaṃ namaḥ || gaṇapatibhya idam āsa[naṃ] namaḥ || sūryyāya nārāyaṇāya sadāśivāya


iṣṭhadevatāya(!) gṛhalakṣmīmūttaye idam āsanaṃ namaḥ || puṣpaṃ namaḥ || kapilādigomātṛkābhya


idam āvāhiṣe(!) āvāhaya || brāhmāṇyādi || gaṇapati(!) || sūryyādi || || nandāyai puṣpaṃ namaḥ ||


bhadrāya puṣpaṃ namaḥ || sumanasāyai puṣpaṃ namaḥ || suśīlāyai namaḥ || sugāyai namaḥ ||


jaganmātṛkābhyo namaḥ || pañcagomātṛkābhyo namaḥ || || brahmaṇyai namaḥ || māheśvaryai namaḥ


|| kaumāryyai namaḥ || vaiṣṇavyai na(exp. 19b2–8)


=== Colophon ===x


Microfilm Details

Reel No. B 380/11

Date of Filming 18-12-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 23-08-2011

Bibliography