B 380-11 Janmāṣṭamīvratavidhi
Manuscript culture infobox
Filmed in: B 380/11
Title: Śūdraśrāddhavidhi
Dimensions: 20.5 x 7.1 cm x 17 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 744
Acc No.: NAK 8/944
Remarks:
Reel No. B 380-11
Inventory No. 72214
Title Janmāṣṭamīvratavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material thyasaphu
State incomplete
Size 20.5 x 7.1 cm
Binding Hole(s)
Folios 17
Lines per Folio 8
Foliation none
Scribe
Date of Copying ?
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/944
Manuscript Features
Excerpts
Beginning
❖ oṁ namo bhagavate vāsudevāya ||
atha janmāṣṭamīvratavidhi[r] liṣete(!) ||
tata(!) | snāna(!) || vedārccanayāya || tatvājāmityādi || dhūpa(!) || dīpa(!) || jāpastotrapaṭhet || atra
gaṃdhādi || || tato vratī dharmmadanake || adyādi || sūryyārgha(!) || nyāsa(!) || oṁ govindāya astrāya
namaḥ || evaṃ hṛdaya(!) śira(!) śikhā kavaca(!) netra(!) astrātaṃ || arghapātrapūjā || ātmapūjā || tikaṃ
nidhāya || puṣpaṃ ca || || tato dvālapūjā || (exp. 3t1–6)
End
tato gavārccanaṃ || kapilādigomātṛkebhya idam āsanaṃ namaḥ || brahmāṇyādimātṛkābhya idam
āsanaṃ namaḥ || gaṇapatibhya idam āsa[naṃ] namaḥ || sūryyāya nārāyaṇāya sadāśivāya
iṣṭhadevatāya(!) gṛhalakṣmīmūttaye idam āsanaṃ namaḥ || puṣpaṃ namaḥ || kapilādigomātṛkābhya
idam āvāhiṣe(!) āvāhaya || brāhmāṇyādi || gaṇapati(!) || sūryyādi || || nandāyai puṣpaṃ namaḥ ||
bhadrāya puṣpaṃ namaḥ || sumanasāyai puṣpaṃ namaḥ || suśīlāyai namaḥ || sugāyai namaḥ ||
jaganmātṛkābhyo namaḥ || pañcagomātṛkābhyo namaḥ || || brahmaṇyai namaḥ || māheśvaryai namaḥ
|| kaumāryyai namaḥ || vaiṣṇavyai na(exp. 19b2–8)
=== Colophon ===x
Microfilm Details
Reel No. B 380/11
Date of Filming 18-12-1972
Exposures 21
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 23-08-2011
Bibliography